Shri Madhurashtakam

3 views

Lyrics

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं
 हृदयं मधुरं गमनं मधुरं...
 अधरं मधुरं...
 अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं
 हृदयं मधुरं गमनं मधुरं मधुराधिपते अखिलं मधुरं
 ...मधुराधिपते अखिलं मधुरं
 ...मधुराधिपते अखिलं मधुरं
 ...मधुराधिपते अखिलं मधुरं
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 वचनं मधुरं चरितं मधुरं...
 ♪
 वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं
 ...वसनं मधुरं वलितं मधुरं
 चलितं मधुरं भ्रमितं मधुरं...
 चलितं मधुरं भ्रमितं मधुरं मधुराधिपते अखिलं मधुरं
 ...मधुराधिपते अखिलं मधुरं
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 वेणुर्मधुरो रेणुर्मधुरः...
 वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ
 ...पाणिर्मधुरः पादौ मधुरौ
 नृत्यं मधुरं सख्यं मधुरं...
 नृत्यं मधुरं सख्यं मधुरं मधुराधिपते अखिलं मधुरं
 ...मधुराधिपते अखिलं मधुरं
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 गीतं मधुरं पीतं...
 गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं
 ...भुक्तं मधुरं सुप्तं मधुरं
 रूपं मधुरं तिलकं मधुरं...
 रूपं मधुरं तिलकं मधुरं मधुराधिपते अखिलं मधुरं
 ...मधुराधिपते अखिलं मधुरं
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं
 वमितं मधुरं शमितं मधुरं...
 वमितं मधुरं शमितं मधुरं मधुराधिपते अखिलं मधुरं
 ...मधुराधिपते अखिलं मधुरं
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 गुञ्जा मधुरा माला मधुरा...
 गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा
 ...यमुना मधुरा वीची मधुरा
 ...यमुना मधुरा वीची मधुरा
 सलिलं मधुरं कमलं मधुरं...
 सलिलं मधुरं कमलं मधुरं मधुराधिपते अखिलं मधुरं
 ...मधुराधिपते अखिलं मधुरं
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 गोपी मधुरा लीला मधुरा...
 गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं
 ...युक्तं मधुरं मुक्तं मधुरं
 दृष्टं मधुरं सृष्टं मधुरं...
 दृष्टं मधुरं सृष्टं मधुरं मधुराधिपते अखिलं मधुरं
 ...मधुराधिपते अखिलं मधुरं
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 गोपा मधुरा गावो मधुरा...
 गोपा मधुरा गावो मधुरा...
 ♪
 गोपा मधुरा गावो मधुरा...
 गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा
 ...यष्टिर्मधुरा सृष्टिर्मधुरा
 दलितं मधुरं फलितं मधुरं...
 दलितं मधुरं फलितं मधुरं मधुराधिपते अखिलं मधुरं
 ...मधुराधिपते अखिलं मधुरं
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (...मधुराधिपते अखिलं मधुरं)
 (मधुरं, मधुरं, मधुरं, मधुरं)
 (मधुरं, मधुरं, मधुरं, मधुरं)
 (मधुरं, मधुरं, मधुरं, मधुरं)
 (मधुरं, मधुरं...)
 

Audio Features

Song Details

Duration
12:06
Key
1
Tempo
95 BPM

Share

More Songs by Pandit Jasraj

Albums by Pandit Jasraj

Similar Songs