Additya Hridayam

2 views

Lyrics

tato yuddha parishrantam samare chintaya sthitam |
 ravanam chagrato drishtva yuddhaya samupasthitam || 1
 daiva taishcha samagamya drashtu mabhya gato ranam |
 upagamya bravidramam agastyo bhagavan rishihi || 2
 rama rama mahabaho shrinu guhyam sanatanam |
 yena sarvanarin vatsa samare vijayishyasi || 3
 aditya-hridayam punyam sarva shatru-vinashanam |
 jayavaham japen-nityam akshayyam paramam shivam || 4
 sarvamangala-mangalyam sarva papa pranashanam |
 chintashoka-prashamanam ayurvardhana-muttamam || 5
 rashmi mantam samudyantam devasura-namaskritam |
 pujayasva vivasvantam bhaskaram bhuvaneshvaram || 6
 sarva devatmako hyesha tejasvi rashmi-bhavanah |
 esha devasura gananlokan pati gabhastibhih || 7
 esha brahma cha vishnush cha shivah skandah prajapatihi |
 mahendro dhanadah kalo yamah somo hyapam patihi || 8
 pitaro vasavah sadhya hyashvinau maruto manuh |
 vayurvahnih praja-prana ritukarta prabhakarah || 9
 adityah savita suryah khagah pusha gabhastiman |
 suvarnasadrisho bhanur-hiranyareta divakarah || 10
 haridashvah sahasrarchih saptasapti-marichiman |
 timironmathanah shambhu-stvashta martanda amshuman || 11
 hiranyagarbhah shishira stapano bhaskaro ravihi |
 agni garbho'diteh putrah shankhah shishira nashanaha || 12
 vyomanathastamobhedi rigyajussamaparagaha |
 ghanavrishtirapam mitro vindhya-vithiplavangamaha || 13
 atapi mandali mrityuh pingalah sarvatapanaha |
 kavirvishvo mahatejah raktah sarva bhavodbhavaha || 14
 nakshatra grahataranam-adhipo vishva-bhavanah |
 tejasamapi tejasvi dvadashatman namo'stu te || 15
 namah purvaya giraye pashchimayadraye namah|
 jyotirgananam pataye dinaadhipataye namah || 16
 Jayaya jaya bhadraya haryashvaya namo namah |
 namo namah sahasramsho adityaya namo namah || 17
 nama ugraya viraya sarangaya namo namah |
 namah padma prabodhaya martandaya namo namah || 18
 brahmeshanachyuteshaya suryayadityavarchase |
 bhasvate sarva bhakshaya raudraya vapushe namaha || 19
 tamoghnaya himaghnaya shatrughnayamitatmane |
 kritaghnaghnaya devaya jyotisham pataye namaha || 20
 taptacami karabhaya vahnaye vishvakarmane |
 namastamo'bhinighnaya ravaye (rucaye) lokasakshine || 21
 nashayat yesha vai bhutam tadeva srijati prabhuh|
 payatyesha tapatyesha varshatyesha gabhastibhih || 22
 esha supteshu jagarti bhuteshu parinishthitaha |
 esha evagnihotram cha phalam chaivagnihotrinam || 23
 vedashcha kratavashcaiva kratunam phalam eva cha |
 yani krityani lokeshu sarva esha ravih prabhuh || 24
 ena-mapatsu krichchreshu kantareshu bhayeshu cha |
 kirtayan purushah kashchinnavasidati raghava || 25
 pujayasvaina-mekagro devadevam jagatpatim |
 etat trigunitam japtva yuddheshu vijayishyasi || 26
 asmin kshane mahabaho ravanam tvam vadhishyasi |
 evamuktva tada'gastyo jagama cha yathagatam || 27
 etachchrutva mahateja nashtashoko'bhavattada |
 dharayamasa suprito raghavah prayatatmavan || 28
 adityam prekshya japtva tu param harshamavaptavan |
 trirachamya shuchirbhutva dhanuradaya viryavan || 29
 ravanam prekshya hrishtatma yuddhaya samupagamat |
 sarvayatnena mahata vadhe tasya dhrito'bhavat || 30
 atha ravi-ravadan-nirikshya ramam
 mudita manah paramam prahrishyamanaha |
 nishicharapati-sankshayam viditva
 suragana-madhyagato vachastvareti || 31

Audio Features

Song Details

Duration
03:17
Key
8
Tempo
87 BPM

Share

More Songs by Ram Dass & Kriece

Albums by Ram Dass & Kriece

Similar Songs