Shashank Chakram
3
views
Lyrics
सशंख चक्रं सकिरीत कुण्डलं सपीत वस्त्रं सर्सि रुहेक्षनं सहार वक्षस्थल शोभिकौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजं सशंख चक्रं सकिरीत कुण्डलं सपीत वस्त्रं सर्सि रुहेक्षनं सहार वक्षस्थल शोभिकौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजं
Audio Features
Song Details
- Duration
- 01:10
- Key
- 7
- Tempo
- 115 BPM