Totakashtakam

3 views

Lyrics

विदिताखिलशास्त्रसुधाजलधे
 महितोपनिषत्कथितार्थनिधे
 हृदये कलये विमलं चरणं
 भव शङ्करदेशिक मे शरणम्
 करुणावरुणालय पालय मां
 भवसागरदुःखविदूनहृदम्
 रचयाखिलदर्शनतत्त्वविदं
 भव शङ्करदेशिक मे शरणम्
 ♪
 भवता जनता सुहिता भविता
 निजबोध विचारण चारुमते
 कलयेश्वरजीवविवेकविदं
 भव शङ्करदेशिक मे शरणम्
 भव एव भवानिति मे नितरां
 समजायत चेतसि कौतुकिता
 मम वारय मोह महाजलधिं
 भव शङ्करदेशिक मे शरणम्
 ♪
 सुकृतेऽधिकृते बहुधा भवतो
 भविता समदर्शनलालसता
 अतिदीनमिमं परिपालय मां
 भव शङ्करदेशिक मे शरणम्
 जगतीमवितुं कलिताकृतयो
 विचरन्ति महामहसश्छलतः
 अहिमांशुरिवात्र विभासि गुरो
 भव शङ्करदेशिक मे शरणम्
 ♪
 गुरुपुङ्गव पुङ्गव केतन ते
 समतामयतां न हि कोपि सुधीः
 शरणागतवत्सल तत्त्वनिधे
 भव शङ्करदेशिक मे शरणम्
 विदिता न मया विशदैककला
 न च किञ्चन काञ्चनमस्ति गुरो
 द्रुतमेव विधेहि कृपां सहजां
 भव शङ्करदेशिक मे शरणम्
 भव शङ्करदेशिक मे शरणम् (भव शङ्करदेशिक मे शरणम्)
 भव शङ्करदेशिक मे शरणम् (भव शङ्करदेशिक मे शरणम्)
 भव शङ्करदेशिक मे शरणम् (भव शङ्करदेशिक मे शरणम्)
 भव शङ्करदेशिक मे शरणम् (भव शङ्करदेशिक मे शरणम्)
 

Audio Features

Song Details

Duration
04:41
Key
11
Tempo
75 BPM

Share

More Songs by Stephen Devassy

Similar Songs