Subrahmanyena Rakshitoham (Onwards & Upwards)

3 views

Lyrics

सुब्रह्मण्येन रक्षितोहं
 सुब्रह्मण्येन रक्षितोहं
 सुब्रह्मण्येन रक्षितोहं
 अष्टा दश लोचनाखण्डेन
 सुब्रह्मण्येन रक्षितोहं
 अष्टा दश लोचनाखण्डेन
 सुब्रह्मण्येन रक्षितोहं
 ♪
 प्रब्र वामादि
 प्रब्र वामादि पूजित पदेन
 प्रब्र वामादि पूजित पदेन
 प्रब्र वामादि पूजित पदेन
 पुरन्दर मनोल्लास करणेन
 सुब्रह्मण्येन रक्षितोहं
 प्रब्र वामादि पूजित पदेन
 पुरन्दर मनोल्लास करणेन
 सुब्रह्मण्येन रक्षितोहं
 अष्टा दश लोचनाखण्डेन
 सुब्रह्मण्येन रक्षितोहं
 ♪
 कङ्कशैल विहारेण वरेण
 कङ्कशैल विहारेण वरेण
 कङ्कशैल विहारेण वरेण
 वल्ली देव सेना रमणेन
 कङ्कशैल विहारेण वरेण
 वल्ली देव सेना रमणेन
 अकार व्रुत्तेन सानन्देन
 भोगमोक्ष दानेन नित्येन
 अकार व्रुत्तेन सानन्देन
 भोगमोक्ष दानेन नित्येन
 वेङ्कटेश्वर विभावितेन विचित्र विशाखा महोत्सवेन
 वेङ्कटेश्वर विभावितेन विचित्र विशाखा महोत्सवेन
 शुकर हस्य प्रकाश गुरुगुहेन कृत्तिका सुत शुद्धधन्येन
 सुब्रह्मण्येन रक्षितोहं
 वेङ्कटेश्वर विभावितेन विचित्र विशाखा महोत्सवेन
 शुकर हस्य प्रकाश गुरुगुहेन कृत्तिका सुत शुद्धधन्येन
 सुब्रह्मण्येन रक्षितोहं
 अष्टा दश लोचनाखण्डेन
 सुब्रह्मण्येन रक्षितोहं
 (Oooh-oooh)
 (Oooh-ooh-oh)
 (Oooh-ooh)
 (Oooh-ooh-ooh-oh)
 (Oooh-ooh)
 (Oooh-ooh-oh)
 (Oooh-ooh)
 (Oooh-ooh-ooh-oh)
 (Oooh-ooh)
 (Oooh-ooh-oh)
 (Oooh-ooh)
 (Oooh-ooh-ooh-oh)
 

Audio Features

Song Details

Duration
07:05
Tempo
95 BPM

Share

More Songs by Agam

Albums by Agam

Similar Songs