Sadaa Satswaroopam

5 views

Lyrics

Sada satsavarupam cidananda kandam jagatsambhavasthana samhara he tum
 Svabhaktecchaya manusam darsyamtam, namamisvaram sadgurum sainatham.
 Bhavadhvantavidvamsa martandamidayam manovaggatitam munirdhyanagamyam
 Jagat-vyapakam nirmalam nirgunam tvam, namamisvaram sadgurum sainatham.
 Bhavbambhodhi magnarditanam jananam, svapadasritanam svabhaktipriyanam
 Samudharanartha kalau sambhavantam, namamisvaram sadgurum sainatham.
 Sada nimbavrksasya muladhivasat sudhastravinam titka mapya priyam tam
 Tarun kalpavrksadhikam sadhayantam, namamisvaram sadgurum sainatham.
 Sada kalpavrksasya tasyadhimule bhavedbhavabuddhaya saparyadhisevaam
 Nrnam kurvathaam bhuktimukti ptadam tam, namamisvaram sadgurum sainatham.
 Anekasruta tarkya lilavilasaih, samaviskrtesana bhasvatprabhavam
 Ahambhavahinam prasannatmabhavam, namamisvaram sadgurum sainatham.
 Satam visrama rama mevabhiramam, sada sajjanaih Sanstutam sannamaddhih,
 Janamodadam bhaktabhadra-pradham tam, namamisvaram sadgurum sainatham.
 Ajanmadhyamekham param brahma saksat svayam sambhavam ramameva vathirnam
 Bhavadarsanatsam Punitah praboham, namamisvaram sadgurum sainatham.
 Sri Saisa Krpanidhe khilanrnam sarvarthasiddhiprada Yusmatpadarajah prabhavamatulam dhatapivakta
 kshamah
 Sadbhaktya saranam krtanjaliputah samprapito-smi Prabho,
 Srimat Sau paresapada-kamalannanyaccharanyam mama.
 Sairupadhara Raghavottamam bhakta kama vibhudha dhrumam Prabhum.
 Mayayopahatacitta suddhaye, cintaya myahamaharnisammuda.
 Saratsudhamsu pratima-prakasham, kripatapatram tava sainatha
 Tvadhiyapadabja samsritanam svacchayay tapamapakarotu.
 Upasanadaivata Sainatha, stavair mayopasanina stutastvam
 Ramenmano me tava padayugme, bhrngo, yathabje makarandalubdhah.
 Anekajanmarjita papasankshyo, bhavedhbhavatpada saroja darsanat
 Ksamsva sarvana paradha punjakan prasida Saisa Guro dayanidhe.
 Sri Sainatha caranamrta puta cittastatpada sevanaratah satatam ca bhaktya
 Sansara janya duritau dhavinir gathaste kaivalyadhama paramam samavapnuvanti.
 Stotrametatpathedbhaktya yo narastanmanah sada Sadguru Sainathasya krpa patram bhaved dhruvam.
 Sainatha krpa sarvadrusatpadya kusumavalih Sreyase ca manah sudhyai premasutrena gumfita.
 Govindasuriputrena Kasinathabhidhayina Upasanityupakhyena Sri Sai Gurave' rpita

Audio Features

Song Details

Duration
05:30
Key
6
Tempo
138 BPM

Share

More Songs by Lata Mangeshkar

Albums by Lata Mangeshkar

Similar Songs