Mangal Mantra
3
views
Lyrics
मंगलं मंगलं मंगलं मथ मंगलं (मंगलं मंगलं मंगलं मथ मंगलं) (मंगलं मंगलं मंगलं मथ मंगलं) (मंगलं मंगलं मंगलं मथ मंगलं) (मंगलं मंगलं मंगलं मथ मंगलं) वक्रतुंड (वक्रतुंड) महाकाय (महाकाय) सूर्यकोटि समप्रभ वक्रतुंड (वक्रतुंड) महाकाय (महाकाय) सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा (निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा) ♪ (मंगलं मंगलं मंगलं मथ मंगलं) मंगलम् भगवान विष्णुः मंगलम् गरूढध्वजः मंगलम् पुण्डरी काक्षः मंगलाय तनो हरि मंगलाय तनो हरि मंगलम् (मंगलम्) भगवान विष्णुः मंगलम् (मंगलम्) गरूढध्वजः मंगलम् पुण्डरी काक्षः मंगलाय तनो हरि मंगलाय तनो हरि ♪ सर्वमङ्गलमाङ्गल्ये (सर्वमङ्गलमाङ्गल्ये सर्वमङ्गलमाङ्गल्ये सर्वमङ्गलमाङ्गल्ये) शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तुते (नारायणि नमोस्तुते) नारायणि नमोस्तुते (नारायणि नमोस्तुते) नारायणि नमोस्तुते (नारायणि नमोस्तुते) ♪ (मंगलं मंगलं मंगलं मथ मंगलं) (मंगलं मंगलं मंगलं मथ मंगलं) ♪ (मंगलं मंगलं मंगलं मथ मंगलं) (मंगलं मंगलं मंगलं मथ मंगलं) (मंगलं मथ मंगलं मथ मंगलं मथ मंगलं)
Audio Features
Song Details
- Duration
- 06:06
- Key
- 6
- Tempo
- 120 BPM