Pranayam Mantra
3
views
Lyrics
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम्
Audio Features
Song Details
- Duration
- 00:48
- Key
- 11
- Tempo
- 96 BPM